A 477-6 Caṇḍīdhyāna Complete Transcript
Manuscript culture infobox
Filmed in: A 477/6
Title: Caṇḍīdhyāna
Dimensions: 18 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/199
Remarks:
Reel No. A 477/6
Inventory No. 14418
Title Caṇḍῑdhyāna
Remarks
Author
Subject Śākta (Stotra)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.0 x 10.0 cm
Binding Hole(s)
Folios 1
Lines per Page 5
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/199
Manuscript Features
On exp. 4 is written:
maṃtrahi(!)naṃ kriyāhi(!)naṃ bhaktihi(!)naṃ suresvara⟨ḥ⟩ yat pu(!)jī(!)taṃ mayā devaṃ(!) paripurṇaṃ dadātu me || 1 ||
Excerpts
«Complete transcript»
❖ śrīgaṇeśāya [namaḥ] || ||
khaḍgaṃ cakragadeṣucāpaparighān chūlaṃ bhuśuṇḍīṃ śiraḥ ||
śaṃkhaṃ sandadhatīṃ karais trinayanāṃ sarvāṅgabhūṣāvṛtāṃ ||
yāṃ hantuṃ madhukaiṭabhau jalajabhūs tuṣṭāva supte harau
nīlāśmadhytim āsyapādadaśakāṃ seve mahākālikām || ||
śrīmanmahākāli[kā]yai prītir astu || śubham
❖ śrīgaṇeśāye(!) namaḥ || ||
śrīmanmaṅgalamūrttimahāgaṇapataye namaḥ || ||
śrīdurgādevyai namaḥ || ||
akṣasrakparaśūgadeṣukuliśaṃ padmaṃ dhanuḥkuṇḍikāṃ
daṇḍaṃ śaktim asiṃ ca carma jalajaṃ ghaṇṭāṃ śurābhājanam ||
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ prabālaprabhām
seve sairibhamariddinīm iha mahālakṣmī[ṃ] sarojasthitām || || 1 ||
rāmakrṣṇāye(!) || (exp. 3)
Microfilm Details
Reel No. A 477/6
Date of Filming 08-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 11-07-2012
Bibliography